Class 6 Exam  >  Class 6 Notes  >  Sanskrit for class 6  >  NCERT Solutions: पृथिव्यां त्रीणि रत्नानि

पृथिव्यां त्रीणि रत्नानि NCERT Solutions | Sanskrit for class 6 PDF Download

वयम् अभ्यासं कुर्मः

प्रश्न 1: एतानि सर्वाणि सुभाषितानि उच्चैः पठन्तु स्मरन्तु लिखन्तु च ।
उत्तरम्: 
उपरोक्त सभी सुभाषित (श्लोक) उँचे स्वर में पढ़ें, याद करें और लिखें।


प्रश्न 2: अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) पृथिव्यां कति रत्नानि सन्ति? – ______
उत्तरम्:
  त्रीणि।

(ख) अयं निजः परो वा इति गणना केषां भवति ? – ______
उत्तरम्: 
लघुचेतसाम्।

(ग) कार्याणि क्रेन सिध्यन्ति ? – ______
उत्तरम्: 
उद्यमेन ।

(घ) विद्या किं ददाति ? – ______
उत्तरम्: 
विनयम् ।

(ङ) जननी जन्मभूमिश्च कस्मात् गरीयसी ? – ______
उत्तरम्: 
स्वर्गात् ।

(च) लङ्का कीदृशी आसीत्? – ______
उत्तरम्: 
स्वर्णमयी।


प्रश्न 3: अधोलिखितानां प्रश्नानाम् एकवाक्येन उत्तराणि लिखन्तु ।
(क) पृथिव्यां त्रीणि रत्नानि कानि सन्ति?
उत्तरम्:
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् सन्ति।

(ख) उदारचरितानां भावः कः भवति ?
उत्तरम्: 
उदारचरितानां भाव: (वसुधैव) कुटुम्बकम् भवति।

(ग) मृगाः स्वयमेव कस्य मुखे न प्रविशन्ति ?
उत्तरम्: 
मृगाः स्वयमेव सिंहस्य मुखे न प्रविशन्ति।

(घ) अभिवा4शीलस्य नित्यं कानि वर्धन्ते ?
उत्तरम्: 
अभिवादनशीलस्य नित्यं चत्वारि वर्धन्ते आयुर्विद्या यशो वलम्।

(ङ) मनुष्यः धनात् किम् आप्नोति ?
उत्तरम्: 
मनुष्यः धनात् धर्मम् आप्नोति।

(च) उत्पन्नेषु कार्येषु कीदृशं धनम् उपयोगाय न भवति ?
उत्तरम्: 
उत्पेन्नेषु कार्येषु परहस्तगतं धनम् उपयोगाय न भवति।


प्रश्न 4: चित्रं दृष्ट्वा वाक्यानि रचयन्तु ।
पृथिव्यां त्रीणि रत्नानि NCERT Solutions | Sanskrit for class 6उदाहरणम्- वृक्षः फलानि यच्छतित्वं फलानि स्वीकरोषि । अहं फलानि स्वीकरोमि
उत्तरम्:
(क)
वृक्षः छायां यच्छति । त्वं छायां स्वीकरोषि । अहं छायां स्वीकरोमि ।
(ख) वृक्षः पुष्पाणि यच्छति । त्वं पुष्पाणि स्वीकरोषि । अहं पुष्पाणि स्वीकरोमि।
(ग) वृक्षः पत्राणि यच्छति । त्वं पत्राणि स्वीकरोषि । अहं पत्राणि स्वीकरोमि ।
(घ) वृक्षः कर्गदं यच्छति । त्वं कर्गदं स्वीकरोषि । अहं कर्गदं स्वीकरोमि।
(ङ) वृक्षः काष्ठानि यच्छति । त्वं काष्ठानि स्वीकरोषि । अहं काष्ठानि स्वीकरोमि ।


प्रश्न 5: अधोलिखितानि वाक्यानि पठित्वा ‘आम्’ अथवा ‘न’ इति लिखन्तु । 
यथा – किं पृथिव्यां त्रीणि रत्नानि सन्ति? (आम्)
(क) त्रीणि रत्नानि जलम् अन्नं पाषाणः च सन्ति? ______
उत्तरम्:

(ख) किं धर्मेण सुखं प्राप्यते ? ______
उत्तरम्: 
आम्

(ग) किं विद्या विनयं ददाति ? ______
उत्तरम्: 
आम्

(घ) किम् अभिवादनशीलस्य विद्या वर्धते ? ______
उत्तरम्: 
आम्

(ङ) किम् उद्यमेन कार्याणि नश्यन्ति ? ______
उत्तरम्: 

(च) किं जन्मभूमि स्वर्गात् गरीयसी भवति ? ______
उत्तरम्: 
आम्


प्रश्न 6:  चित्रे दर्शितस्य नाम लिङ्गं च निर्दिशन्तु ।
पृथिव्यां त्रीणि रत्नानि NCERT Solutions | Sanskrit for class 6उत्तरम्:
पृथिव्यां त्रीणि रत्नानि NCERT Solutions | Sanskrit for class 6


प्रश्न 7: वलये पदानि विलिख्य सुभाषितं पूरयन्तु ।
पृथिव्यां त्रीणि रत्नानि NCERT Solutions | Sanskrit for class 6उत्तरम्:
पृथिव्यां त्रीणि रत्नानि NCERT Solutions | Sanskrit for class 6


प्रश्न 8: पट्टिकातः पदानि चित्वा निर्देशानुसार पदानि लिखन्तु ।
पृथिव्यां त्रीणि रत्नानि NCERT Solutions | Sanskrit for class 6

पृथिव्यां त्रीणि रत्नानि NCERT Solutions | Sanskrit for class 6

(क) प्रथमान्त-पुंलिङ्गपदानि सन्ति
उत्तरम्:

  1. उद्यमः
  2. विनयः
  3. निजः
  4. पराक्रमः

(ख) प्रथमान्त – स्त्रीलिङ्गपदानि सन्ति
उत्तरम्:

  1. वसुधा
  2. जननी
  3. विद्या
  4. बुद्धिः
  5. शक्ति:

(ग) प्रथमान्त नपुंसकलिङ्गपदानि सन्ति
उत्तरम्:

  1. साहसम्
  2. धैर्यम्
  3. पत्रम्
  4. मूलम्
  5. धनम्


प्रश्न 9: पाठगतानि सुभाषितानि स्मृत्वा रिक्तस्थानानि पूरयन्तु।
(क) पृथिव्यां त्रीणि रत्नानि _____ सुभाषितम्।
उत्तरम्: पृ
थिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।

(ख) उदारचरितानां तु _____ कुटुम्बकं भवति ।
उत्तरम्:
उदारचरितानां तु वसुधैव कुटुम्बकं भवति ।

(ग) उद्यमेन हि _____ सिद्ध्यन्ति ।
उत्तरम्: 
उद्यमेन हि कार्याणि सिद्ध्यन्ति ।

(घ) अभिवादनशीलस्य वृद्धोपसेविनः _____ वर्धन्ते ।
उत्तरम्: 
अभिवादनशीलस्य वृद्धोपसेविनः चत्वारि आयुर्विद्या यशोबलं वर्धन्ते ।

(ङ) उद्यमः _____ पराक्रमः ।
उत्तरम्:
उद्यमः साहस, धैर्यं, बुद्धि:, शक्तिः पराक्रमः ।

(च) विद्या _____ ददाति ।
उत्तरम्: 
विद्या विनयं ददाति ।

(छ) जननी जन्मभूमिश्च _____ गरीयसी भवति ।
उत्तरम्: 
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी भवति ।


प्रश्न 10: चित्राणि दृष्ट्वा उचितान् श्लोकांशान् लिखन्तु ।
पृथिव्यां त्रीणि रत्नानि NCERT Solutions | Sanskrit for class 6उत्तरम्:
(क)
उद्यमेन हि सिध्यन्ति कार्याणि ।
(ख) पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।
(ग) जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।
(घ) परहस्तगतं धनं धनं न ।
(ङ) उदारचरितानां तु वसुधैव कुटुम्बकम् ।

परियोजनाकार्यम्

(i) पाठस्य सर्वाणि सुभाषितानि बृहत् स्फोरकपत्रे सचित्रं लिखित्वा कक्षायाः भित्तौ स्थापयन्तु ।
उत्तरम्: स्वयेव कुर्वन्तु ।

(ii) सुभाषितेषु प्रयुक्तानां क्रियापदानां सूचीं कुर्वन्तु । तेषाम् आधारेण वाक्यरचनां कुर्वन्तु ।
उत्तरम्: 
सुभाषितेषु प्रयुक्तानां क्रियापदानां वाक्यरचना:-

  • भवन्ति – संस्कृते त्रीणि वचनानि भवन्ति ।
  • सन्ति – अन्नम् जलं सुभाषितं च रत्नानि सन्ति ।
  • सिध्यन्ति परिश्रमेण एव कार्याणि सिध्यन्ति ।
  • प्रविशन्ति – मृगाः सुप्तस्य सिंहस्य मुखे न प्रविशन्ति ।
  • वर्धन्ते – अभिवादनशीलस्य आयुः विद्या, यशः बलम् च वर्धन्ते ।
  • ददाति – विद्या विनयम् ददाति ।
  • आप्नोति – योग्य नरः जीवने सर्वसुखं आप्नोति ।
  • रोचते – मह्यम् मम देशं एव रोचते ।
  • यच्छन्ति – धनिकाः दरिद्रेभ्यः भोजनं यच्छन्ति ।

(iii) विद्या, उद्यम, अभिवादनशीलः, इत्यादिगुणाः येषु सन्ति तादृशानां पञ्चानां महापुरुषाणां जीवनपरिचयं पठन्तु लिखन्तु च ।
उत्तरम्: 

  1. पण्डित जवाहरलालनेहरू महोदयः पण्डित जवाहरलालनेहरू महोदयः स्वतन्त्र – भारतस्य प्रथमप्रधानमन्त्री आसीत् । तस्य जन्म उत्तरप्रदेशस्य प्रयागराजनगरे अभवत् । तस्य पिता मोतीलाल नेहरू माता च स्वरूपारानी आस्ताम्। सः आङ्ग्लदेशं उच्चशिक्षार्थम् अगच्छत्। स्वतन्त्रतासंग्रामे तस्य महत् योगदानम् आसीत्। स्वतन्त्रतायै सः बहुवारं कारागारम् अगच्छत् । सः कुशलः राजनीतिज्ञ: लेखक: च आसीत् । तस्य बालकान् प्रति प्रेमपूर्ण आचरणं आसीत् । एतदर्थं तस्य जन्मदिनम् अपि ‘बालदिवस’ इति रूपेण मन्यते।
  2. महात्मा गान्धिमहोदयः भारतीयानाम् प्रियः नेता महात्मा गान्धिमहोदयः अस्ति । तस्य पूर्णनाम ‘मोहनदास करमचन्द गाँधी’ अस्ति । तस्य जन्म गुजरातराज्ये ‘पोरबन्दर’ इति नगरे अभवत् । तस्य माता ‘पुतलीबाई’, पिता ‘करमचन्द गाँधी’ भार्या च ‘कस्तूरबा ‘ आसन्। सः सत्ये अहिंसायां च विश्वसिति स्म । भारतस्य स्वतन्त्रतायै सः बहुवारं कारागृहम् अगच्छत् । ‘राष्ट्रपिता’ महात्मा, ‘बापू’ इत्यादिभिः उपाधिभिः भारतीयाः तस्य सम्मानं अद्यापि कुर्वन्ति ।
  3. स्वामी विवेकानन्दः विवेकानन्दस्य नाम नरेन्द्रनाथः आसीत् । सः रामकृष्ण परमहंसस्य शिष्यः आसीत्। भारतीयानाम् दुर्दशां परतन्त्रताम् च दृष्ट्वा तस्य मनः अति खिन्नम् अभवत् । अमेरिकादेशे शिकागोनगरे अखिल विश्व धार्मिक-सम्मेलने भाषणं कृत्वा अयं महापुरुषः प्रसिद्धि प्राप्तवान् । अयं युगपुरुष: सम्पूर्ण विश्वे प्रातः स्मरणीयः अस्ति ।
  4. महात्मा बुद्धः भारतवर्षे कपिलवस्तु नगरे राजपरिवारे अस्य जन्म अभवत् । अस्य नाम ‘सिद्धार्थः ‘ आसीत्। पिता शुद्धोधनः आसीत् माता च मायादेवी । बाल्याकालात् एव सः गम्भीर विरक्तमनः दयालुः च आसीत् । अस्य विवाह: ‘यशोधरा’ नाम कन्यया सह अभवत् । ‘राहुल: ‘ तस्य पुत्रः आसीत् । एकदा रात्रौ सः सर्वम् त्यक्त्वा गृहात् निर्गतः । स्थानात् स्थानं भ्रमन् सः बोधगयाम् अगच्छत् । तत्रैव सः वटमूले तपः अकरोत् महाबोधं च अलभत् । अत एव सः ‘बुद्ध:’ इति नाम्ना विख्यातः अभवत् । तेन बौद्धधर्मस्य प्रचारः प्रसारः च कृतः।
  5. स्वामी दयानन्दः भारतस्य प्रमुखः समाज सुधारक: स्वामी दयानन्दः आसीत् । तस्य जन्म भारतस्य गुजरातप्रदेशे 1824 तमे वर्षे फरवरी मासस्य 12 दिनांके अभवत् । अध्यात्मविषये तस्य विशेषरुचिः आसीत् । सः आर्यसमाजस्य स्थापना अकरोत् । सः वैदिक शिक्षायाः प्रचाराय प्रसाराय च कार्यम् अकरोत् । अस्पृश्यता जातिभेदः इत्यादीनां सामाजिक दोषाणाम् सः तीव्रं विरोधं अकरोत् । ‘सत्यार्थ प्रकाश’ इति तेन लिखित: महत्वपूर्ण: ग्रन्थः प्रसिद्धः अस्ति ।

(iv) “वसुधैव कुटुम्बकम्” इति विषये एकां भाषणप्रतियोगिताम् आयोजयन्तु ।
उत्तरम्:
‘वसुधैव कुटुम्बकम्’: सृष्टेः स्त्रष्टा ईश्वर: एकः एव अस्ति । संसारस्य सर्वे प्राणिनः ईश्वरस्य सन्ततिः । अतः सम्पूर्णे विश्वे स्थिताः जनाः रूप-वर्ण- भाषा-संस्कृति-भेदान् धारयन्तः अपि ते सर्वे समानाः एव सन्ति। अतः श्रेष्ठः जनः सर्वप्राणिषु समानं व्यवहारं करोति, सर्वे स्निह्यति ते कमपि न पीडयति । भारतीयाः एतदर्थम् कथयन्ति । ‘सर्वे भवन्तु सुखिन: ‘ सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। अस्माकम् कृते तु वसुधैव कुटुम्बकम् इव अस्ति ।

The document पृथिव्यां त्रीणि रत्नानि NCERT Solutions | Sanskrit for class 6 is a part of the Class 6 Course Sanskrit for class 6.
All you need of Class 6 at this link: Class 6
30 videos|63 docs|15 tests

FAQs on पृथिव्यां त्रीणि रत्नानि NCERT Solutions - Sanskrit for class 6

1. पृथिव्यां त्रीणि रत्नानि कोणानि ?
Ans. पृथिव्यां त्रीणि रत्नानि सोने, चांदी, च तथा हीरा इत्येवानि अस्ति। एते रत्नानि मनोहराणि च उपयुक्तानि च सन्ति।
2. त्रीणि रत्नानि का उपयोगं किं प्रकारं अस्ति ?
Ans. त्रीणि रत्नानि विशेषतः स्वर्ण, चांदी, च तथा हीरा उपहारानां, आभूषणानां च निर्माणे उपयुज्यन्ते। एते रत्नानि वित्तीय स्थिरता प्रददन्ति च।
3. एते रत्नानि किं विशेषं अस्ति ?
Ans. एते रत्नानि अत्यन्त मूल्यवानानि, दीर्घकालिकानि च सन्ति। यथा, हीरा तु कठोरतमं रत्नं अस्ति, यः बहु उपयुक्तं च विशेषत्वं युक्तं अस्ति।
4. रत्नानां मूल्यं किं प्रकारं निर्धारणं क्रियते ?
Ans. रत्नानां मूल्यं तस्य गुणवत्तया, आकारे, रंगे च निर्भरति। तस्य विश्लेषणं तथा बाजार विनिमयं च मूल्यं प्रतिपादयति।
5. पृथिव्यां अन्यानि रत्नानि कोणानि सन्ति ?
Ans. पृथिव्यां अन्यानि रत्नानि जेम्स, पुखराज, माणिक्य, च तथा नीलम इत्यादयः अस्ति। एते रत्नानि तेषां विशेषताम् अनुसारं विविध प्रयोगेषु उपयुज्यन्ते।
Related Searches

Exam

,

past year papers

,

practice quizzes

,

पृथिव्यां त्रीणि रत्नानि NCERT Solutions | Sanskrit for class 6

,

Summary

,

mock tests for examination

,

Free

,

Extra Questions

,

shortcuts and tricks

,

study material

,

Semester Notes

,

video lectures

,

पृथिव्यां त्रीणि रत्नानि NCERT Solutions | Sanskrit for class 6

,

pdf

,

Previous Year Questions with Solutions

,

Objective type Questions

,

ppt

,

Sample Paper

,

Important questions

,

MCQs

,

पृथिव्यां त्रीणि रत्नानि NCERT Solutions | Sanskrit for class 6

,

Viva Questions

;