Class 6 Exam  >  Class 6 Notes  >  Sanskrit for class 6  >  NCERT Solutions: बुद्धि: सर्वार्थसाधिका

बुद्धि: सर्वार्थसाधिका NCERT Solutions | Sanskrit for class 6 PDF Download

वयम् अभ्यासं कुर्मः

प्रश्न 1. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) सरोवरस्य तीरे सुकोमलभूमौ बिलेषु के निवसन्ति ?
उत्तरम्:
शशका:

(ख) केषां परिभ्रमणेन शशकाः क्षतविक्षताः मृताः च भवन्ति ?
उत्तरम्:
गजानां

(ग) शशकराजः कस्य समीपं गच्छति?
उत्तरम्:
गजराजस्य

(घ) के स्वमतं प्रकाशयन्ति ?
उत्तरम्:
शशका:

(ङ) कः चन्द्रं नमति ?
उत्तरम्:
गजराजः

(च) के सुखेन तिष्ठन्ति ?
उत्तरम्:
शशका:


प्रश्न 2. पूर्णवाक्येन उत्तराणि लिखन्तु ।
(क) चन्द्रः कदा प्रसन्नः भवति ?
उत्तरम्:
यदा शशका: जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति ।

(ख) सायङ्काले केषां सभा भवति ?
उत्तरम्:
सायङ्काले शशकानां सभा भवति ।

(ग) शशकाः किमर्थम् उपायं चिन्तयन्ति ?
उत्तरम्:
शशकाः स्वरक्षार्थम् उपायं चिन्तयन्ति ।

(घ) चन्द्रः केन नाम्ना प्रसिद्धः अस्ति ?
उत्तरम्:
चन्द्रः ‘शशाङ्कः’ इति नाम्ना प्रसिद्धः अस्ति ।

(ङ) “आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलाव:” इति कः कथयति ?
उत्तरम्:
“आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एवं सरोवरं प्रति चलावः । ” इति शशकः कथयति ।


प्रश्न 3. पाठस्य आधारेण पट्टिकातः क्रियापदानि चित्वा वाक्यानि पूरयन्तु ।
बुद्धि: सर्वार्थसाधिका NCERT Solutions | Sanskrit for class 6(क) किं चन्द्रः सरोवरे ________ ।
उत्तरम्:
तिष्ठति

(ख) सर्वे शशका: उपाय ________ ।
उत्तरम्:
चिन्तयन्ति

(ग) सायंकाले शशकानां सभा ________ ।
उत्तरम्:
भवति

(घ) शशकाः सरोवरस्य तीरे ________ ।
उत्तरम्:
निवसन्ति

(ङ) सः गजराजं ________ ।
उत्तरम्:
कथयति


प्रश्न 4. उदाहरणानुसारं निम्नलिखितानां पदानां वचनं पुरुषं च लिखन्तु ।
बुद्धि: सर्वार्थसाधिका NCERT Solutions | Sanskrit for class 6उत्तरम्:
बुद्धि: सर्वार्थसाधिका NCERT Solutions | Sanskrit for class 6


प्रश्न 5. उदाहरणानुसारं समुचितैः क्रियापदैः रिक्तस्थानान पूरयन्तु।
बुद्धि: सर्वार्थसाधिका NCERT Solutions | Sanskrit for class 6उत्तरम्:

बुद्धि: सर्वार्थसाधिका NCERT Solutions | Sanskrit for class 6


प्रश्न 6. चित्रस्य आधारेण पञ्च वाक्यानि लिखन्तु ।
बुद्धि: सर्वार्थसाधिका NCERT Solutions | Sanskrit for class 6(क) _________
(ख) _________
(ग) _________
(घ) _________
(ङ) _________

उत्तरम्:
(क)
एतत् चित्रम् उपवनस्य अस्ति।
(ख) एष: वृक्ष: सेवफलस्य अस्ति ।
(ग) वृक्षस्य अधः सेवफलानि सन्ति ।
(घ) सेवफलानि खादित्वा बालकाः प्रसन्नाः भवन्ति ।
(ङ) सेवफलस्य वर्णः रक्तः अस्ति ।


प्रश्न 7. अधोलिखितानां पर्यायपदानां मेलनं कृत्वा रिक्तस्थानानि पूरयन्तु ।
बुद्धि: सर्वार्थसाधिका NCERT Solutions | Sanskrit for class 6

उत्तरम्:
(क) गजः  - 
हस्ती
(ख) पदम्  - चरण:
(ग) चन्द्रः  - शशाङ्क:
(घ) सरोवर:  - जलाशय:
(ङ) प्रजा  - जनता


प्रश्न 8. परियोजनाकार्यम - पाठे पठितानां धातुरूपाणां संग्रहणं कुर्वन्तु । तेषां पुरुषं वचनं च लिखन्तु ।
उत्तरम्:
बुद्धि: सर्वार्थसाधिका NCERT Solutions | Sanskrit for class 6

The document बुद्धि: सर्वार्थसाधिका NCERT Solutions | Sanskrit for class 6 is a part of the Class 6 Course Sanskrit for class 6.
All you need of Class 6 at this link: Class 6
30 videos|63 docs|15 tests

FAQs on बुद्धि: सर्वार्थसाधिका NCERT Solutions - Sanskrit for class 6

1. बुद्धि क्या है?
उत्तर: बुद्धि एक व्यक्ति की सामाजिक, मानसिक और नैतिक योग्यता है जो उसे समस्याओं का समाधान करने में मदद करती है।
2. बुद्धि क्यों हमारे लिए महत्वपूर्ण है?
उत्तर: बुद्धि हमारे लिए महत्वपूर्ण है क्योंकि यह हमें समस्याओं का समाधान ढूंढने में मदद करती है और सही निर्णय लेने में सहायक होती है।
3. बुद्धि कैसे विकसित की जा सकती है?
उत्तर: बुद्धि को विकसित किया जा सकता है द्वारा नई चुनौतियों का सामना करके, नए सीखने के अवसरों का इस्तेमाल करके और निरंतर अपनी क्षमताओं को सुधारकर।
4. बुद्धि के विकास के लिए कुछ सुझाव क्या हैं?
उत्तर: बुद्धि के विकास के लिए कुछ सुझाव हैं जैसे नई चीजों का सीखना, निरंतर अभ्यास करना, अच्छी पुस्तकें पढ़ना और अपने दिमाग को सक्रिय रखना।
5. बुद्धि के सर्वार्थसाधिका होने के क्या लाभ हैं?
उत्तर: बुद्धि के सर्वार्थसाधिका होने से व्यक्ति किसी भी स्थिति में सही निर्णय लेने में सक्षम होता है और उसे अपनी जिंदगी में सफलता हासिल करने में मदद मिलती है।
Related Searches

Extra Questions

,

MCQs

,

ppt

,

बुद्धि: सर्वार्थसाधिका NCERT Solutions | Sanskrit for class 6

,

Semester Notes

,

बुद्धि: सर्वार्थसाधिका NCERT Solutions | Sanskrit for class 6

,

Important questions

,

Exam

,

mock tests for examination

,

Viva Questions

,

study material

,

Free

,

Sample Paper

,

Summary

,

past year papers

,

बुद्धि: सर्वार्थसाधिका NCERT Solutions | Sanskrit for class 6

,

shortcuts and tricks

,

pdf

,

Previous Year Questions with Solutions

,

Objective type Questions

,

video lectures

,

practice quizzes

;