Class 6 Exam  >  Class 6 Notes  >  Sanskrit for class 6  >  Worksheet: माधवस्य प्रियम् अङ्गम्

Worksheet: माधवस्य प्रियम् अङ्गम् | Sanskrit for class 6 PDF Download

प्रश्न 1: निम्नलिखित गद्यांशानाम् सरलार्थं लिखत-
(क) 
माधवनामकः एकः बालकः आसीत्। सः स्वप्ने स्वशरीरस्य अङ्गानि दृष्टवान्। तानि परस्परं चर्चा कुर्वन्ति स्म।
पादः वदति – अहं श्रेष्ठः।
मम कारणेन माधवः चलति।

हस्तः अनुक्षणं वदति-अरे अरे! मम कारणेन माधवः लिखति, गृहकार्यं करोति, वस्तूनि आनयति च। अतः अहम् एव श्रेष्ठः।

मां विना माधवः किमपि द्रष्टुं शक्नोति किम्?
इति नयनं वदति।
सरलार्थ:
__________________________________
__________________________________
__________________________________
__________________________________

(ख) झटिति मुखं सूचयति- ‘भोः! सर्वे शृण्वन्तु, माधवः मम कारणेन भोजनं करोति, भाषणं करोति, शिक्षकस्य प्रश्नस्य उत्तरं वदति। मम साहाय्येन उदरमपि भोजनं प्राप्नोति। भवन्तः सर्वे सबलाः भवन्ति। अतः अहम् एव श्रेष्ठः’।

उदरं सूचयति ‘भवतु, भवतु, कोलाहलं न कुर्वन्तु। वयं सर्वे माधवम् एव पृच्छाम, कः श्रेष्ठः इति।’

सरलार्थ:
__________________________________
__________________________________
__________________________________
__________________________________

(ग) माधवः विचारयति बोधयति च-
‘मम शरीरस्य सर्वाणि अङ्गानि मम कृते उपकारकाणि सन्ति। अहं नयनाभ्यां पश्यामि कर्णाभ्यां शृणोमि, मुखेन भाषणं करोमि भोजनं करोमि च, उदरेण पाचनात् शक्तिं प्राप्नोमि पादाभ्यां च चलामि। अतः भवन्तः सर्वेऽपि श्रेष्ठाः।
भवन्तः सर्वेऽपि मम प्रियाः’।
सरलार्थः
__________________________________
__________________________________
__________________________________
__________________________________

प्रश्न 2: प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) 
माधव: स्वप्ने किं दृष्टवान्?
__________________________________

(ख) के परस्परं चर्चां कुर्वन्ति स्म?
__________________________________

(ग) वयं काभ्यां पश्यामः?
__________________________________

(घ) मुखस्य किं कार्यम्?
__________________________________

प्रश्न 3: प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) वयं पादेन किं कुर्मः?
__________________________________
__________________________________

(ख) माधवः हस्तेन किं करोति?
__________________________________
__________________________________

(ग) माधवस्य कृते कानि उपकारकाणि सन्ति?
__________________________________
__________________________________

प्रश्न 4: पट्टिकातः चित्वा पदानां समक्षम् उचितम् समानार्थकपदं लिखत-
सत्वरम्, मन्दहासः, आरवः, ज्ञापयति, वर्त्मनि, बलवन्तः, सहायकानि, सामर्थ्यम्, शीघ्रम्
(क) स्मितम् – _____________________
(ख) बोधयति – _____________________
(ग) उपकारकाणि – _____________________
(घ) अनुक्षणम् – _____________________
(ङ) मार्गे – _____________________
(च) सबलाः – _____________________
(छ) कोलाहलम् – _____________________
(ज) झटिति – _____________________
(झ) शक्तिम् – _____________________

प्रश्न 5: बालस्य अंगानां उचितानि नामानि पट्टिकातः चित्वा लिखत-
नेत्रम्, जानुः, केशाः, नासिका, मुखम्, हस्तः, कर्णः, पादः, कण्ठः, जङ्घा, भुजः, ललाटम्, अंगुष्ठः, उदरम्
Worksheet: माधवस्य प्रियम् अङ्गम् | Sanskrit for class 6

प्रश्न 6: कोष्ठकात् समुचितं क्रियापदं चित्वा उदाहरणानुसारम् अड्गस्य कार्यं लिखन्तु-
(क) नेत्रे = _____________________ (पश्यतः, वदतः, चलतः)
(ख) हस्तौ = _____________________ (वदतः, लिखत, जिघ्रतः)
(ग) नासिका = _____________________ (जिघ्रति, खेलति, वदति)
(घ) कर्णौ = _____________________ (शृणुतः, नमत:, लिखतः)
(ङ) मुखम् = _____________________ (वदति, जिघ्रति, पश्यति)
(च) उदरम् = _____________________ (भोजनं पचति, खादति, पश्यति)
(छ) पादौ = _____________________ (पश्यतः, चलतः, वदतः)

प्रश्न 7: कोष्ठकात् समुचितं पदं चित्वा वाक्यानि रचयन्तु-
(क) बालः _____________________ धावनं करोति। (पादाभ्याम्, मुखेन, नासिकया)
(ख) बालः _____________________ भाषणं करोति। (कर्णेन मुखेन, उदरेण)
(ग) बालः _____________________ प्रश्नानाम् उत्तराणि ददाति। (मुखेन, चरणेन, नेत्रेण)
(घ) बालः _____________________ संगीतं शृणोति। (कर्णाभ्याम्, पादाभ्याम्, उदरेण)
(ङ) बालः _____________________ आस्वादनं करोति। (जिह्वया, नासिकया, पादेन)
(च) बालः _____________________ कन्दुकं गृह्णाति। (नखेन, अड्गुष्ठेन, हस्तेन)
(छ) बालः _____________________ गृहकार्यं करोति। (पादेन, हस्तेन, मुखेन)

प्रश्न 8: माता कुत्र किं धरति इति पट्टिकातः समुचितं शरीराङ्गं चित्वा लिखत-
चरणयोः, अङ्गुल्यां, ललाटे, हस्तयोः, कर्णयोः, कण्ठे, नेत्रयोः
(क) माता _____________________ स्वर्णमुद्रिकां धरति।
(ख) माता _____________________ पादुके धरति।
(ग) माता _____________________ मौक्तिकमालां धरति।
(घ) माता _____________________ कुङ्कुमम् धरति।
(ङ) माता _____________________ कङ्कणानि धरति।
(च) माता _____________________ उपनेत्रम् धरति।
(छ) माता _____________________ स्वर्णकुण्डले धरति।

प्रश्न 9: वाक्यानि पठित्वा ‘आम्’ अथवा ‘न’ लिखन्तु-
(क) शरीरस्य केवलम् एकमेव अड्गं श्रेष्ठम्। _____________________
(ख) बालाः हस्तेन गृहकार्यं कुर्वन्ति। _____________________
(ग) वयं कर्णाभ्यां मार्गे यानानां ध्वनिं शृणुमः। _____________________
(घ) सर्वाणि अङ्गानि माधवस्य प्रियाणि सन्ति। _____________________
(ङ) अस्माकं भोजनं मुखे पचति। _____________________
(च) शरीरस्य सर्वाणि अङ्गानि अस्माकम् उपकारकाणि सन्ति। _____________________
(छ) वयं केशेषु तिलकं धारयामः। _____________________
(ज) पिता शिरसि टोपिकां धारयति। _____________________

प्रश्न 10: गोलके प्रदत्तानि शरीरस्य अङ्गानि लिंगानुसारं पृथक्कृत्य लिखत-
Worksheet: माधवस्य प्रियम् अङ्गम् | Sanskrit for class 6

प्रश्न 11: कोष्ठकात् उचितं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
(क) शरीरस्य सर्वाणि अङ्गानि मम उपकारकाणि _____________________। (अस्ति, स्तः, सन्ति)
(ख) अहं नयनाभ्यां _____________________। (पश्यामि, पश्यावः, पश्यामः)
(ग) मुखस्य साहाय्येन उदरं भोजनं _____________________। (प्राप्नोति, प्राप्नुतः, प्राप्नुवन्ति)
(घ) भवन्तः सर्वेऽपि श्रेष्ठाः _____________________। (अस्ति, स्तः, सन्ति)
(ङ) माधवनामकः एकः बालकः _____________________। (आसीत्, आस्ताम्, आसन्)

प्रश्न 12: निम्नलिखितपदानां मूलधातुं लकारं पुरुषं वचनं च लिखत-
Worksheet: माधवस्य प्रियम् अङ्गम् | Sanskrit for class 6

प्रश्न 13: मञ्जूषायाः उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत-
Worksheet: माधवस्य प्रियम् अङ्गम् | Sanskrit for class 6यथा- आवाम् गायावः।
(क) बालौ कार्यम् _____________________।
(ख) त्वम् _____________________।
(ग) वयम् चित्राणि _____________________।
(घ) ते गृहम् _____________________।
(ङ) अहम् फलम् _____________________।
(च) यूयम् पुस्तकम् _____________________।

प्रश्न 14: निम्नलिखितानां वाक्यानां बहुवचने परिवर्तनं कुरुत-
यथा- अहम् विद्यालयं गच्छामि। = वयं विद्यालयं गच्छामः।
(क) त्वम् भ्रमसि। = _____________________
(ख) सः क्रीडति। = _____________________
(ग) तौ खादतः। = _____________________
(घ) आवाम् लिखावः। = _____________________
(ङ) युवाम् वदथः। = _____________________
(च) सा नमति। = _____________________

प्रश्न 15: निम्नलिखितानां वाक्यानां एकवचने परिवर्तनं कुरुत-
यथा- युवाम् कार्यं कुरुथः। = त्वम् कार्यं करोषि।
(क) वयम् चलामः। = _____________________
(ख) यूयम् हसथ। = _____________________
(ग) ते गच्छन्ति। = _____________________
(घ) आवाम् पिबावः। = _____________________
(ङ) एते गायन्ति। = _____________________
(च) बालौ कथयतः। = _____________________

The document Worksheet: माधवस्य प्रियम् अङ्गम् | Sanskrit for class 6 is a part of the Class 6 Course Sanskrit for class 6.
All you need of Class 6 at this link: Class 6
30 videos|62 docs|15 tests

FAQs on Worksheet: माधवस्य प्रियम् अङ्गम् - Sanskrit for class 6

1. माधवस्य प्रियम् अङ्गम् कस्य विषयं अस्ति?
Ans. माधवस्य प्रियम् अङ्गम् एकं कथा वा निबन्धः अस्ति यः माधव नामक बालकस्य प्रियं अङ्गं विषये अस्ति, यः तस्य जीवनस्य महत्वपूर्णं अङ्गं अस्ति।
2. माधवस्य प्रियं अङ्गं किमर्थं महत्वपूर्णं अस्ति?
Ans. माधवस्य प्रियं अङ्गं तस्य आत्मविश्वासं वर्धयति, तस्य मित्राणां सहकार्यम् प्रकटयति च। अङ्गं तस्य व्यक्तित्वस्य अभिन्नं भागं अस्ति।
3. माधवस्य प्रियं अङ्गं विषये बालकाः किं पाठितुं शक्नुवन्ति?
Ans. बालकाः माधवस्य प्रियं अङ्गं विषये साहस, मित्रता, आत्मसंयमः च पाठितुं शक्नुवन्ति। एषः पाठः तानां जीवनस्य मूल्याणि शिक्षयति।
4. माधवस्य प्रियं अङ्गं कथा मध्ये मुख्य पात्राणि किम्?
Ans. कथा मध्ये मुख्य पात्रं माधवः अस्ति, तस्य माता, पिता च अन्यः मित्राः अपि महत्वपूर्णानि पात्राणि सन्ति यः तस्य जीवनस्य विविधं पक्षं प्रदर्शयन्ति।
5. माधवस्य प्रियं अङ्गं कथायाः सन्देशः कः अस्ति?
Ans. माधवस्य प्रियं अङ्गं कथायाः मुख्यः सन्देशः आत्मविश्वासः, मित्रत्वम्, च जीवनस्य मूल्याणि बोधयति। एषः सन्देशः बालकānām् जीवनस्य महत्वपूर्णं भागं अस्ति।
Related Searches

Extra Questions

,

shortcuts and tricks

,

pdf

,

Worksheet: माधवस्य प्रियम् अङ्गम् | Sanskrit for class 6

,

Semester Notes

,

past year papers

,

Previous Year Questions with Solutions

,

Important questions

,

Worksheet: माधवस्य प्रियम् अङ्गम् | Sanskrit for class 6

,

Sample Paper

,

mock tests for examination

,

video lectures

,

Free

,

Summary

,

ppt

,

Exam

,

study material

,

Worksheet: माधवस्य प्रियम् अङ्गम् | Sanskrit for class 6

,

Viva Questions

,

practice quizzes

,

Objective type Questions

,

MCQs

;