Class 6 Exam  >  Class 6 Videos  >  Sanskrit for class 6  >  माधवस्य प्रियम् अङ्गम्: अभ्यास कार्य

माधवस्य प्रियम् अङ्गम्: अभ्यास कार्य Video Lecture | Sanskrit for class 6

FAQs on माधवस्य प्रियम् अङ्गम्: अभ्यास कार्य Video Lecture - Sanskrit for class 6

1. माधवस्य प्रियम् अङ्गम् कस्य विषये अस्ति?
Ans. माधवस्य प्रियम् अङ्गम् एकः कथा अस्ति, यत्र माधवः एकस्मिन् विशेषे अङ्गे विषये विचारयति। एषः अङ्गः तस्य प्रियं अस्ति, यः तस्य जीवनस्य महत्वपूर्णं अङ्गं प्रदर्शयति।
2. माधवस्य प्रियम् अङ्गम् कस्य लेखकः अस्ति?
Ans. एषः लेखः विशेषतः विद्या प्रबोधकस्य लेखकस्य रचनां सूचयति। लेखकः पाठकं कथा माध्यमेन नैतिकतां शिक्षयितुं यत्नं करोति।
3. एषः पाठः कस्य आयु वर्गस्य कृते उपयुक्तः अस्ति?
Ans. एषः पाठः कक्षा 6 छात्राणां कृते उपयुक्तः अस्ति। एषः पाठः सरलः च रोचकः च अस्ति, यः छात्राणां मनोबलं वर्धयितुं सहायकः अस्ति।
4. माधवस्य प्रियम् अङ्गम् कस्य मुख्यं संदेशः अस्ति?
Ans. मुख्यः संदेशः एषः अस्ति यः प्रत्येकं व्यक्तिम् आत्मसंगोपनस्य महत्वं दर्शयति। आत्मप्रेमं च आत्ममूल्यं च जानाति इति पाठस्य प्रमुखं उद्देश्यं अस्ति।
5. पाठस्य अध्ययनस्य लाभः कः अस्ति?
Ans. पाठस्य अध्ययनस्य लाभः एषः अस्ति यः छात्राणां नैतिकशिक्षां, संवेदनशीलतां च वर्धयति। तथा च, पाठः जीवनस्य समस्याः समाधानं कर्तुं प्रेरणां ददाति।
Related Searches

shortcuts and tricks

,

study material

,

practice quizzes

,

Previous Year Questions with Solutions

,

mock tests for examination

,

Viva Questions

,

Semester Notes

,

Free

,

Exam

,

Objective type Questions

,

pdf

,

MCQs

,

माधवस्य प्रियम् अङ्गम्: अभ्यास कार्य Video Lecture | Sanskrit for class 6

,

video lectures

,

ppt

,

Summary

,

माधवस्य प्रियम् अङ्गम्: अभ्यास कार्य Video Lecture | Sanskrit for class 6

,

Extra Questions

,

past year papers

,

Important questions

,

माधवस्य प्रियम् अङ्गम्: अभ्यास कार्य Video Lecture | Sanskrit for class 6

,

Sample Paper

;